हास्यबालकविसम्मेलनम् उिश्य स्वकीयं काव्यं श्रावयामि - वैद्यराज! नमस्तुभ्यं यमराजसहोदर । यमस्तु हरति प्राणान् वैद्यः प्राणान् ध्नानि च ।। ;सवेर् उच्चैः हसन्ितद्ध कालान्तकः - अरे! वैद्यास्तु सवर्त्रा परन्तु न ते मादृशाः वुफशलाः जनसंख्यानिवारणे।ममापि काव्यम् इदं शृण्वन्तु भवन्तः - चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः । नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम् ।। ;सवेर् पुनः हसन्ितद्ध तुन्िदलः - ;तुन्दस्य उपरि हस्तम् आवतर्यन्द्ध तुन्िदलो{हं भोः। ममापि इदं काव्यं श्रूयताम्, जीवने धयर्तां च - पराÂं प्राप्य दुबुर्(े! मा शरीरे दयां वुफरु । पराÂं दुलर्भं लोवेफ शरीराण्िा पुनः पुनः ।। ;सवेर् पुनः अट्टहासं वुफवर्न्ितद्ध चावार्कः - आम्, आम्। शरीरस्य पोषणं सवर्था उचितमेव। यदि ध्नं नास्ित,तदा )णं कृत्वापि पौष्िटकः पदाथर्ः एव भोक्तव्यः। तथा कथयति चावार्ककविः - यावज्जीवेत् सुखं जीवेद् )णं कृत्वा घृतं पिबेत्। श्रोतारः - तहिर् )णस्य प्रत्यपर्णं कथम्? चावार्कः - श्रूयतां मम अवश्िाष्टं काव्यम् - घृतं पीत्वा श्रमं कृत्वा ट्टणं प्रत्यपर्येत् जनः ।। ;काव्यपाठश्रवणेन उत्प्रेरितः एकः बालको{पि आशुकवितां रचयति, हासपूवर्वंफ च श्रावयति द्ध रुचिरा - द्वितीयो भागः बालकः - श्रूयताम्, श्रूयतां भोः! ममापि काव्यम् - गजाध्रं कविं चैव तुन्िदलं भोज्यलोलुपम् । कालान्तकं तथा वैद्यं चावार्वंफ च नमाम्यहम् ।। ;काव्यं श्रावयित्वा ‘हा हा हा’ इति कृत्वा हसति। अन्ये चा{पि हसन्ित। सवेर् गृहं गच्छन्ित।द्ध शब्दाथार्ः 1उपरि अध्ः उच्चैः नीचैः बहिः अलम् कदापि अन्तः पुनः वुफत्रा कदा एकदा रुचिरा - द्वितीयो भागः 2;कद्ध वृक्षस्य ................ खगाः वसन्ित। ;खद्ध .................विवादेन। ;गद्ध वषार्काले गृहात् ................ मा गच्छ। ;घद्ध म×चस्य ................ श्रोतारः उपविष्टाः सन्ित। ;घद्ध छात्राः विद्यालयस्य .................प्रविशन्ित। 3 ;कद्ध गमन्ित, यच्छन्ित, पृच्छन्ित, धवन्ित। ..................... ;खद्ध रामेण, गृहेण, सपेर्ण, गजेण। ..................... ;गद्ध लतया, मातया, रमया, निशया। ..................... ;घद्ध लते, रमे, माते, पि्रये। ..................... ;घद्ध लिखति, गजर्ति, पफलति, सेवति। ..................... 4प्राप्य ................वुफशलाः ................हषर्स्य ................देहस्य ................वैद्यम् ................हास्यबालकविसम्मेलनम् 5;कद्ध म×चे कति बालकवयः उपविष्टाः सन्ित? ;खद्ध के कोलाहलं वुफवर्न्ित? ;गद्ध गजाध्रः कम् उिश्य काव्यं प्रस्तौति? ;घद्ध तुन्िदलः कस्य उपरि हस्तम् आवत्तर्यति? ;घद्ध लोके पुनः पुनः कानि भवन्ित? ;चद्ध विंफ कृत्वा घृतं पिबेत्? 6पुरा एकस्य नृपस्य एकः वानरः आसीत्। एकदा नृपः आसीत्। वानरः .................तम् अवीजयत्। तदैव एका ...............। यद्यपि..............नृपस्य नासिकायाम् वानरः ....................व्यजनेन तां निवारयति स्म .....................तथापि सा पुनः पुनः नृपस्य उपविशति स्म। अन्ते सः मक्ष्िाकां हन्तंु .................प्रहारम् अकरोत्। मक्ष्िाका तु उड्डीय ...............गता, किन्तु खड्गप्रहारेण नृपस्य नासिका अभवत्। अत एवोच्यते - ‘‘मूखर्जनैः सह नोचिता।’’ रुचिरा - द्वितीयो भागः 7अध्ः नीचैः अन्तः सुलभम् दुबुर्(े! उपरि उच्चैः बहिः दुलर्भम् सुबु(े!